Jain Aagam Acharanga - Book 1 Chapter 1 Lesson 4 Sutra 5

Aagam Sutra

Original

से बेमि — संति पाणा पुढविणिस्सिया तणणिस्सिया पत्तणिस्सिया कट्ठणिस्सिया गोमयणिस्सिया कयवरणिस्सिया ।

संति संपातिमा पाणा आहच्च संपयंति य । अगणिं च खलु पुट्ठा एणे संघायमावज्जंति ।

जे तत्थ संघायमावज्जंति, ते तत्थ परियावज्जंति । जे तत्थ परियावज्जंति, ते तत्थ उद्दायंति ।

Transliteration

se bemi — saṃti pāṇā puḍhaviṇissiyā taṇaṇissiyā pattaṇissiyā kaṭṭhaṇissiyā gomayaṇissiyā kayavaraṇissiyā ।

saṃti saṃpātimā pāṇā āhacca saṃpayaṃti ya । agaṇiṃ ca khalu puṭṭhā eṇe saṃghāyamāvajjaṃti ।

je tattha saṃghāyamāvajjaṃti, te tattha pariyāvajjaṃti । je tattha pariyāvajjaṃti, te tattha uddāyaṃti ।

Read full acharanga original sutra here

© CA Manas Madrecha

© 2020 - 2021