Jain Aagam Acharanga - Book 1 Chapter 1 Lesson 4 Sutra 4

Aagam Sutra

Original

तत्थ खलु भगवता परिण्णा पवेइया — इमस्स चेव जीवियस्स, परिवंदण-माणण-पूयणाए, जाई-मरण-मोयणाए दुक्खपडिघायहेउं, से सयमेव अगणिसत्थं समारंभइ, अण्णेहिं वा अगणिसत्थं समारंभावेइ, अण्णे वा अगणिसत्थं समारंभमाणे समणुजाणइ ।

तं से अहिताए, तं से अबोधीए । से त्तं संबुज्झमाणे आयाणीयं समुट्ठाए ।

सोच्चा भगवओ अणगाराणं इहमेगेसिं णायं भवइ - एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए ।

इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं अगणि कम्मसमारंभेणं अगणि सत्थं समारंभमाणे अण्णे वि अणेगरूवे पाणे विहिंसइ ।

Transliteration

tattha khalu bhagavatā pariṇṇā paveiyā — imassa ceva jīviyassa, parivaṃdaṇa-māṇaṇa-pūyaṇāe, jāī-maraṇa-moyaṇāe dukkhapaḍighāyaheuṃ, se sayameva agaṇisatthaṃ samāraṃbhai, aṇṇehiṃ vā agaṇisatthaṃ samāraṃbhāvei, aṇṇe vā agaṇisatthaṃ samāraṃbhamāṇe samaṇujāṇai ।

taṃ se ahitāe, taṃ se abodhīe । se ttaṃ saṃbujjhamāṇe āyāṇīyaṃ samuṭṭhāe ।

soccā bhagavao aṇagārāṇaṃ ihamegesiṃ ṇāyaṃ bhavai - esa khalu gaṃthe, esa khalu mohe, esa khalu māre, esa khalu nirae ।

iccatthaṃ gaḍhie loe, jamiṇaṃ virūvarūvehiṃ satthehiṃ agaṇi kammasamāraṃbheṇaṃ agaṇi satthaṃ samāraṃbhamāṇe aṇṇe vi aṇegarūve pāṇe vihiṃsai ।

Read full acharanga original sutra here

© CA Manas Madrecha

© 2020 - 2021