Jain Aagam Acharanga - Book 1 Chapter 1 Lesson 4 Sutra 6

Aagam Sutra

Original

एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति। एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति ।

तं परिण्णाय मेहावी णेव सयं अगणिसत्थं समारंभेज्जा, णेवऽण्णेहिं अगणिसत्थं समारंभावेज्जा, अगणिसत्थं समारंभंते वि अण्णे ण समणुजाणेज्जा ।

जस्सेते अगणिकम्मसमारंभा परिण्णाया भवंति, से हु मुणी परिण्णायकम्मे ।

त्ति बेमि ।

Transliteration

ettha satthaṃ samāraṃbhamāṇassa iccete āraṃbhā apariṇṇāyā bhavaṃti। ettha satthaṃ asamāraṃbhamāṇassa iccete āraṃbhā pariṇṇāyā bhavaṃti ।

taṃ pariṇṇāya mehāvī ṇeva sayaṃ agaṇisatthaṃ samāraṃbhejjā, ṇeva'ṇṇehiṃ agaṇisatthaṃ samāraṃbhāvejjā, agaṇisatthaṃ samāraṃbhaṃte vi aṇṇe ṇa samaṇujāṇejjā ।

jassete agaṇikammasamāraṃbhā pariṇṇāyā bhavaṃti, se hu muṇī pariṇṇāyakamme ।

tti bemi ।

Read full acharanga original sutra here

© CA Manas Madrecha

© 2020 - 2021