Jain Aagam Acharanga - Book 1 Chapter 1 Lesson 2 Sutra 3

  1. Hindi

Aagam Sutra

Original

तत्थ खलु भगवता परिण्णा पवेइया - इमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए जाई-मरण-मोयणाए दुक्खपडिघायहेउं; से सयमेव पुढविसत्थं समारंभइ, अण्णेहिं वा पुढविसत्थं समारंभावेइ, अण्णे वा पुढविसत्थं समारंभंते समणुजाणइ ।

तं से अहिताए, तं से अबोहीए।

Transliteration

tattha khalu bhagavatā pariṇṇā paveiyā - imassa ceva jīviyassa parivaṃdaṇa-māṇaṇa-pūyaṇāe jāī-maraṇa-moyaṇāe dukkhapaḍighāyaheuṃ; se sayameva puḍhavisatthaṃ samāraṃbhai, aṇṇehiṃ vā puḍhavisatthaṃ samāraṃbhāvei, aṇṇe vā puḍhavisatthaṃ samāraṃbhaṃte samaṇujāṇai ।

taṃ se ahitāe, taṃ se abohīe।

Read full acharanga original sutra here

© CA Manas Madrecha

© 2020 - 2021