Jain Aagam Acharanga - Book 1 Chapter 1 Lesson 2 Sutra 4

  1. Hindi

Aagam Sutra

Original

से तं संबुज्झमाणे आयाणीयं समुट्ठाए । सोच्चा भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवइ - एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए ।

इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारंभेणं पुढविसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ ।

Transliteration

se taṃ saṃbujjhamāṇe āyāṇīyaṃ samuṭṭhāe । soccā bhagavao aṇagārāṇaṃ vā aṃtie ihamegesiṃ ṇāyaṃ bhavai - esa khalu gaṃthe, esa khalu mohe, esa khalu māre, esa khalu ṇarae ।

iccatthaṃ gaḍhie loe, jamiṇaṃ virūvarūvehiṃ satthehiṃ puḍhavikammasamāraṃbheṇaṃ puḍhavisatthaṃ samāraṃbhamāṇe aṇṇe aṇegarūve pāṇe vihiṃsai ।

Read full acharanga original sutra here

© CA Manas Madrecha

© 2020 - 2021