Jain Aagam Acharanga - Book 1 Chapter 1 Lesson 6 Sutra 2

Aagam Sutra

Original

लज्जमाण पुढो पास । अणगारा मो त्ति एगे पवयमाणा, जमिणं विरूवरूवेहिं सत्थेहिं तसकाय समारंभेणं तसकायसत्थ समारंभमाणे अण्ण वि अणेगरूवे पाणे विहिंसइ । तत्थ खलु भगवया परिण्णा पवेइया - इमस्स चेव जीवियस्स, परिवंदण-माणण-पूयणाए, जाई-मरण-मोयणाए,
दुक्खपडिघायहेउं, से सयमेव तसकायसत्थ समारंभइ, अण्णेहि वा तसकायसत्थ समारंभावेइ, अण्ण वा तसकायसत्थ समारंभमाणे समणुजाणइ ।

तं से अहियाए, तं से अबोहीए । से तं संबुज्झमाणे आयाणीयं समुट्ठाए । सोच्चा खलु भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवइ - एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए । इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं तसकाय समारंभेणं तसकायसत्थ समारंभमाणे अण्ण वि अणेगरूवे पाणे विहिंसइ ।

Transliteration

lajjamāṇa puḍho pāsa । aṇagārā mo tti ege pavayamāṇā, jamiṇaṃ virūvarūvehiṃ satthehiṃ tasakāya samāraṃbheṇaṃ tasakāyasattha samāraṃbhamāṇe aṇṇa vi aṇegarūve pāṇe vihiṃsai । tattha khalu bhagavayā pariṇṇā paveiyā - imassa ceva jīviyassa, parivaṃdaṇa-māṇaṇa-pūyaṇāe, jāī-maraṇa-moyaṇāe,
dukkhapaḍighāyaheuṃ, se sayameva tasakāyasattha samāraṃbhai, aṇṇehi vā tasakāyasattha samāraṃbhāvei, aṇṇa vā tasakāyasattha samāraṃbhamāṇe samaṇujāṇai ।

taṃ se ahiyāe, taṃ se abohīe । se taṃ saṃbujjhamāṇe āyāṇīyaṃ samuṭṭhāe । soccā khalu bhagavao aṇagārāṇaṃ vā aṃtie ihamegesiṃ ṇāyaṃ bhavai - esa khalu gaṃthe, esa khalu mohe, esa khalu māre, esa khalu ṇarae । iccatthaṃ gaḍhie loe, jamiṇaṃ virūvarūvehiṃ satthehiṃ tasakāya samāraṃbheṇaṃ tasakāyasattha samāraṃbhamāṇe aṇṇa vi aṇegarūve pāṇe vihiṃsai ।

Read full acharanga original sutra here

© CA Manas Madrecha

© 2020 - 2021