Jain Aagam Acharanga - Book 1 Chapter 1 Lesson 6 Sutra 1

Aagam Sutra

Original

से बेमि — संतिमे तसा पाणा, तं जहा - अंडया पोयया जराउया रसया संसेइया सम्मुच्छिमा उब्भिया उववाइया । एस संसारे त्ति पवुच्चइ । मंदस्स अवियाणओ । णिज्झाइत्ता पडिलेहित्ता पत्तेयं परिणिव्वाणं । सव्वेसि पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसि सत्ताणं अस्सायं अपरिणिव्वाणं महब्भयं दुक्खं, ति बेमि ।

तसंति पाणा पदिसो दिसासु य । तत्थ तत्थ पुढो पास
आउरा परितावेंति। संति पाणा पुढो सिया ।

Transliteration

se bemi — saṃtime tasā pāṇā, taṃ jahā - aṃḍayā poyayā jarāuyā rasayā saṃseiyā sammucchimā ubbhiyā uvavāiyā । esa saṃsāre tti pavuccai । maṃdassa aviyāṇao । ṇijjhāittā paḍilehittā patteyaṃ pariṇivvāṇaṃ । savvesi pāṇāṇaṃ savvesiṃ bhūyāṇaṃ savvesiṃ jīvāṇaṃ savvesi sattāṇaṃ assāyaṃ apariṇivvāṇaṃ mahabbhayaṃ dukkhaṃ, ti bemi ।

tasaṃti pāṇā padiso disāsu ya । tattha tattha puḍho pāsa
āurā paritāveṃti। saṃti pāṇā puḍho siyā ।

Read full acharanga original sutra here

© CA Manas Madrecha

© 2020 - 2021