Jain Aagam Acharanga - Book 1 Chapter 1 Lesson 5 Sutra 5

Aagam Sutra

Original

से त्तं संबुज्झमाणे आयाणीयं समुट्ठाए । सोच्चा भगवओ अणगाराणं इहमेगेसिं णायं भवइ — एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णिरए ।

इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइ कम्मसमारंभेणं वणस्सइ सत्थंसमारंभमाणे अण्णे वि अणेगरूवे पाणे विहिंसइ ।

Transliteration

se ttaṃ saṃbujjhamāṇe āyāṇīyaṃ samuṭṭhāe । soccā bhagavao aṇagārāṇaṃ ihamegesiṃ ṇāyaṃ bhavai — esa khalu gaṃthe, esa khalu mohe, esa khalu māre, esa khalu ṇirae ।

iccatthaṃ gaḍhie loe, jamiṇaṃ virūvarūvehiṃ satthehiṃ vaṇassai kammasamāraṃbheṇaṃ vaṇassai satthaṃsamāraṃbhamāṇe aṇṇe vi aṇegarūve pāṇe vihiṃsai ।

Read full acharanga original sutra here

© CA Manas Madrecha

© 2020 - 2021