Jain Aagam Acharanga - Book 1 Chapter 1 Lesson 5 Sutra 4

Aagam Sutra

Original

तत्थ खलु भगवया परिण्णा पवेइया - इमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए जाई-मरण-मोयणाए दुक्खपडिघायहेउं, से सयमेव वणस्सतिसत्थं समारंभइ, अण्णेहिं वा वणस्सतिसत्थं समारंभावेइ, अण्णे वा वणस्सइसत्थं समारंभमाणे समणुजाणइ ।

तं से अहियाए, तं से अबोहीए ।

Transliteration

tattha khalu bhagavayā pariṇṇā paveiyā - imassa ceva jīviyassa parivaṃdaṇa-māṇaṇa-pūyaṇāe jāī-maraṇa-moyaṇāe dukkhapaḍighāyaheuṃ, se sayameva vaṇassatisatthaṃ samāraṃbhai, aṇṇehiṃ vā vaṇassatisatthaṃ samāraṃbhāvei, aṇṇe vā vaṇassaisatthaṃ samāraṃbhamāṇe samaṇujāṇai ।

taṃ se ahiyāe, taṃ se abohīe ।

Read full acharanga original sutra here

© CA Manas Madrecha

© 2020 - 2021