Jain Aagam Acharanga - Liveliness of Water and knowledge of violence - Book 1 Chapter 1 Lesson 3 Sutra 5

  1. English
  2. Hindi

Aagam Sutra

Original

तत्थ खलु भगवया परिण्णा पवेइया (पवेदिता) — इमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए, जाई-मरण-मोयणाए दुक्खपडिघायहेतुं से सयमेव उदयसत्थं समारंभइ, अण्णेहिं वा उदयसत्थं समारंभावेइ, अण्णे वा उदयसत्थं समारंभंते समणुजाणइ ।

तं से अहियाए तं से अबोहीए ।

Transliteration

tattha khalu bhagavayā pariṇṇā paveiyā (paveditā) — imassa ceva jīviyassa parivaṃdaṇa-māṇaṇa-pūyaṇāe, jāī-maraṇa-moyaṇāe dukkhapaḍighāyahetuṃ se sayameva udayasatthaṃ samāraṃbhai, aṇṇehiṃ vā udayasatthaṃ samāraṃbhāvei, aṇṇe vā udayasatthaṃ samāraṃbhaṃte samaṇujāṇai ।

taṃ se ahiyāe taṃ se abohīe ।

Read full acharanga original sutra here

© CA Manas Madrecha

© 2020 - 2021