Jain Aagam Acharanga - Book 1 Chapter 1 Lesson 7 Sutra 4

Aagam Sutra

Original

एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति । एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति ।

तं परिण्णाय मेहावी णेव सयं वाउसत्थं समारंभेज्जा, णेवऽण्णेहिं वाउसत्थं समारंभावेज्जा, णेवऽण्णे वाउसत्थं समारंभंते समणुजाणेज्जा ।

जस्सेते वाउसत्थसमारंभा परिण्णाया भवंति, से हु मुणी परिण्णायकम्मे ।

त्ति बेमि ।

Transliteration

ettha satthaṃ samāraṃbhamāṇassa iccete āraṃbhā apariṇṇāyā bhavaṃti । ettha satthaṃ asamāraṃbhamāṇassa iccete āraṃbhā pariṇṇāyā bhavaṃti ।

taṃ pariṇṇāya mehāvī ṇeva sayaṃ vāusatthaṃ samāraṃbhejjā, ṇeva'ṇṇehiṃ vāusatthaṃ samāraṃbhāvejjā, ṇeva'ṇṇe vāusatthaṃ samāraṃbhaṃte samaṇujāṇejjā ।

jassete vāusatthasamāraṃbhā pariṇṇāyā bhavaṃti, se hu muṇī pariṇṇāyakamme ।

tti bemi ।

Read full acharanga original sutra here

© CA Manas Madrecha

© 2020 - 2021