Jain Aagam Acharanga - Book 1 Chapter 1 Lesson 7 Sutra 2

Aagam Sutra

Original

लज्जमाणा पुढो पास । अणगारा मो त्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारंभमाणे अण्णे वि अणेगरूवे पाणे विहिंसइ ।

तत्थ खलु भगवया परिण्णा पवेइया — इमस्स चेव जीवियस्स, परिवंदण-माणण-पूयणाए, जाई-मरण मोयणाए, दुक्खपडिघायहेउं, से सयमेव वाउसत्थं समारंभइ, अण्णेहिं वा वाउसत्थं समारंभावेइ, अण्णे वा वाउसत्थं समारंभंते समणुजाणइ ।

तं से अहियाए, तं से अबोहीए । से तं संबुज्झमाणे आयाणीयं समुट्टाए ।

सोच्चा खलु भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवइ — एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए ।

इच्चत्थं गढिए लोए । जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारंभमाणे अण्णे वि अणेगरूवे पाणे विहिंसइ ।

Transliteration

lajjamāṇā puḍho pāsa । aṇagārā mo tti ege pavayamāṇā jamiṇaṃ virūvarūvehiṃ satthehiṃ vāukammasamāraṃbheṇaṃ vāusatthaṃ samāraṃbhamāṇe aṇṇe vi aṇegarūve pāṇe vihiṃsai ।

tattha khalu bhagavayā pariṇṇā paveiyā — imassa ceva jīviyassa, parivaṃdaṇa-māṇaṇa-pūyaṇāe, jāī-maraṇa moyaṇāe, dukkhapaḍighāyaheuṃ, se sayameva vāusatthaṃ samāraṃbhai, aṇṇehiṃ vā vāusatthaṃ samāraṃbhāvei, aṇṇe vā vāusatthaṃ samāraṃbhaṃte samaṇujāṇai ।

taṃ se ahiyāe, taṃ se abohīe । se taṃ saṃbujjhamāṇe āyāṇīyaṃ samuṭṭāe ।

soccā khalu bhagavao aṇagārāṇaṃ vā aṃtie ihamegesiṃ ṇāyaṃ bhavai — esa khalu gaṃthe, esa khalu mohe, esa khalu māre, esa khalu ṇarae ।

iccatthaṃ gaḍhie loe । jamiṇaṃ virūvarūvehiṃ satthehiṃ vāukammasamāraṃbheṇaṃ vāusatthaṃ samāraṃbhamāṇe aṇṇe vi aṇegarūve pāṇe vihiṃsai ।

Read full acharanga original sutra here

© CA Manas Madrecha

© 2020 - 2021