Jain Aagam Acharanga - Book 1 Chapter 1 Lesson 6 Sutra 4

Aagam Sutra

Original

एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति । एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति ।

तं परिण्णाय मेहावी णेव सयं तसकायसत्थं समारंभेज्जा, णेवऽण्णेहिं तसकायसत्थं समारंभावेज्जा, तसकायसत्थं समारंभंते वि अण्णे ण समणुजाणेज्जा ।

जस्सेते तसकायसत्थसमारंभा परिण्णाया भवंति । से हु मुणी परिण्णायकम्मे ।

त्ति बेमि ।

Transliteration

ettha satthaṃ samāraṃbhamāṇassa iccete āraṃbhā apariṇṇāyā bhavaṃti । ettha satthaṃ asamāraṃbhamāṇassa iccete āraṃbhā pariṇṇāyā bhavaṃti ।

taṃ pariṇṇāya mehāvī ṇeva sayaṃ tasakāyasatthaṃ samāraṃbhejjā, ṇeva'ṇṇehiṃ tasakāyasatthaṃ samāraṃbhāvejjā, tasakāyasatthaṃ samāraṃbhaṃte vi aṇṇe ṇa samaṇujāṇejjā ।

jassete tasakāyasatthasamāraṃbhā pariṇṇāyā bhavaṃti । se hu muṇī pariṇṇāyakamme ।

tti bemi ।

Read full acharanga original sutra here

© CA Manas Madrecha

© 2020 - 2021