Jain Aagam Acharanga - Book 1 Chapter 1 Lesson 5 Sutra 2

Aagam Sutra

Original

जे गुणे से आवट्टे, जे आवट्टे से गुणे ।

उड्ढं अहं तिरिंयं पाईणं पासमाणे रूवाईं पासइ, सुणमाणे सद्दाइं सुणेइ । उड्ढं अहं तिरियं पाईणं मुच्छमाणे रूवेसु मुच्छइ, सद्देसु यावि । एस लोगे वियाहिते ।

एत्थ अगुत्ते अणाणाए पुणो-पुणो गुणासाए वंकसमायारे पमत्ते अगारमावसे ।

Transliteration

je guṇe se āvaṭṭe, je āvaṭṭe se guṇe ।

uḍḍhaṃ ahaṃ tiriṃyaṃ pāīṇaṃ pāsamāṇe rūvāīṃ pāsai, suṇamāṇe saddāiṃ suṇei । uḍḍhaṃ ahaṃ tiriyaṃ pāīṇaṃ mucchamāṇe rūvesu mucchai, saddesu yāvi । esa loge viyāhite ।

ettha agutte aṇāṇāe puṇo-puṇo guṇāsāe vaṃkasamāyāre pamatte agāramāvase ।

Read full acharanga original sutra here

© CA Manas Madrecha

© 2020 - 2021