Jain Aagam Acharanga - Book 1 Chapter 1 Lesson 3 Sutra 9

Aagam Sutra

Original

एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति । एत्थ सत्थं असमारंरभमाणस्स इच्चेते आरंभा परिण्णाया भवंति ।

तं परिण्णाय मेहावी णेव सयं उदयसत्थं समारंभेज्जा, णेवण्णेहिं उदयसत्थं समारंभावेज्जा, उदयसत्थं समारंभंते वि अण्णे ण समणुजाणेज्जा ।

जस्सेते उदयसत्थसमारंभा परिण्णाया भवंति, से हु मुणी परिण्णातकम्मे ।

त्ति बेमि ।

Transliteration

ettha satthaṃ samāraṃbhamāṇassa iccete āraṃbhā apariṇṇāyā bhavaṃti । ettha satthaṃ asamāraṃrabhamāṇassa iccete āraṃbhā pariṇṇāyā bhavaṃti ।

taṃ pariṇṇāya mehāvī ṇeva sayaṃ udayasatthaṃ samāraṃbhejjā, ṇevaṇṇehiṃ udayasatthaṃ samāraṃbhāvejjā, udayasatthaṃ samāraṃbhaṃte vi aṇṇe ṇa samaṇujāṇejjā ।

jassete udayasatthasamāraṃbhā pariṇṇāyā bhavaṃti, se hu muṇī pariṇṇātakamme ।

tti bemi ।

Read full acharanga original sutra here

© CA Manas Madrecha

© 2020 - 2021