Jain Aagam Acharanga - Book 1 Chapter 1 Lesson 2 Sutra 6

  1. Hindi

Aagam Sutra

Original

एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति । एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिण्णाता भवंति ।

तं परिण्णाय मेहावी णेव सयं पुढविसत्थं समारंभेज्जा, णेवऽण्णेहिं पुढवि सत्थं समारंभावेज्जा, णेवऽण्णे पुढवि सत्थं समारंभंते समणुजाणेज्जा ।

Transliteration

ettha satthaṃ samāraṃbhamāṇassa iccete āraṃbhā apariṇṇāyā bhavaṃti । ettha satthaṃ asamāraṃbhamāṇassa iccete āraṃbhā pariṇṇātā bhavaṃti ।

taṃ pariṇṇāya mehāvī ṇeva sayaṃ puḍhavisatthaṃ samāraṃbhejjā, ṇeva'ṇṇehiṃ puḍhavi satthaṃ samāraṃbhāvejjā, ṇeva'ṇṇe puḍhavi satthaṃ samāraṃbhaṃte samaṇujāṇejjā ।

Read full acharanga original sutra here

© CA Manas Madrecha

© 2020 - 2021